Sunday, December 1, 2013

Sri Suktam


Harih Om

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5||

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asamrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8||

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam ||9||

Manasah Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||

Aardraam Pusskarinniim Pussttim Pinggalaam Padma-Maaliniim |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||13||

Aardraam Yah Karinniim Yassttim Suvarnnaam Hema-Maaliniim |
Suuryaam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||14||

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Prabhuutam Gaavo Daasyo-[A]shvaan Vindeyam Puurussaan-Aham ||15||

Yah Shucih Prayato Bhuutvaa Juhu-Yaad-Aajyam-Anvaham |
Suuktam Pan.cadasharcam Ca Shriikaamah Satatam Japet ||16||

Padma-[A]anane Padma Uuru Padma-Akssii Padmaa-Sambhave |
Tvam Maam Bhajasva Padma-Akssii Yena Saukhyam Labhaamy[i]-Aham ||17||

Ashva-Daayi Go-Daayi Dhana-Daayi Mahaa-Dhane |
Dhanam Me Jussataam Devi Sarva-Kaamaamsh-Ca Dehi Me ||18||

Putra-Pautra Dhanam Dhaanyam Hasty-Ashva-[A]adi-Gave Ratham |
Prajaanaam Bhavasi Maataa Aayussmantam Karotu Maam ||19||

Dhanam-Agnir-Dhanam Vaayur-Dhanam Suuryo Dhanam Vasuh |
Dhanam-Indro Brhaspatir-Varunnam Dhanam-Ashnute ||20||

Vainateya Somam Piba Somam Pibatu Vrtrahaa |
Somam Dhanasya Somino Mahyam Dadaatu Sominah ||21||

Na Krodho Na Ca Maatsarya Na Lobho Na-Ashubhaa Matih |
Bhavanti Krtapunnyaanaam Bhaktaanaam Shriisuuktam Japet-Sadaa ||22||

Varssantu Te Vibhaavari Divo Abhrasya Vidyutah |
Rohantu Sarva-Biija-Anyava Brahma Dvisso Jahi ||23||

Padma-Priye Padmini Padma-Haste Padma-[A]alaye Padma-Dalaayata-Akssi |
Vishva-Priye Vissnnu Mano-[A]nukuule Tvat-Paada-Padmam Mayi Sannidhatsva ||24||

Yaa Saa Padma-[A]asana-Sthaa Vipula-Kattitattii Padma-Patraayata-Akssii |
Gambhiiraa Varta-Naabhih Stanabhara Namitaa Shubhra Vastro[a-u]ttariiyaa ||25||

Lakssmiir-Divyair-Gajendrair-Manni-Ganna-Khacitais-Snaapitaa Hema-Kumbhaih |
Nityam Saa Padma-Hastaa Mama Vasatu Grhe Sarva-Maanggalya-Yuktaa ||26||

Lakssmiim Kssiira-Samudra Raaja-Tanayaam Shriirangga-Dhaame[a-Ii]shvariim |
Daasii-Bhuuta-Samasta Deva Vanitaam Loka-i[e]ka Diipa-Amkuraam ||27||

Shriiman[t]-Manda-Kattaakssa-Labdha Vibhava Brahme(a-I)ndra-Ganggaadharaam |
Tvaam Trai-Lokya Kuttumbiniim Sarasijaam Vande Mukunda-Priyaam ||28||

Siddha-Lakssmiir-Mokssa-Lakssmiir-Jaya-Lakssmiis-Sarasvatii |
Shrii-Lakssmiir-Vara-Lakssmiishca Prasannaa Mama Sarvadaa ||29||

Vara-Angkushau Paasham-Abhiiti-Mudraam Karair-Vahantiim Kamala-[A]asana-Sthaam |
Baala-[A]arka Kotti Pratibhaam Tri-Netraam Bhaje-[A]ham-Aadyaam Jagad-Iisvariim Tvaam ||30||

Sarva-Manggala-Maanggalye Shive Sarva-Artha Saadhike |
Sharannye Try-Ambake Devi Naaraayanni Namostu Te ||
Naaraayanni Namostu Te || Naaraayanni Namostu Te ||31||

Sarasija-Nilaye Saroja-Haste Dhavalatara-Amshuka Gandha-Maalya-Shobhe |
Bhagavati Hari-Vallabhe Manojnye Tri-Bhuvana-Bhuuti-Kari Prasiida Mahyam ||32||

Vissnnu-Patniim Kssamaam Deviim Maadhaviim Maadhava-Priyaam |
Vissnnoh Priya-Sakhiim Deviim Namaamy-Acyuta-Vallabhaam ||33||

Mahaalakssmii Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tan[t]-No Lakssmiih Pracodayaat ||34||

Shrii-Varcasyam-Aayussyam-Aarogyamaa-Vidhaat Pavamaanam Mahiyate |
Dhanam Dhaanyam Pashum Bahu-Putra-Laabham Shatasamvatsaram Diirgham-Aayuh ||35||

Rnna-Roga-[A]adi-Daaridrya-Paapa-Kssud-Apamrtyavah |
Bhaya-Shoka-Manastaapaa Nashyantu Mama Sarvadaa ||36||

Ya Evam Veda |
Om Mahaa-Devyai Ca Vidmahe Vissnnu-Patnii Ca Dhiimahi |
Tanno Lakssmiih Pracodayaat
Om Shaantih Shaantih Shaantih ||37||

Explanation

Harih Om

Hirannya-Varnnaam Harinniim Suvarnna-Rajata-Srajaam |
Candraam Hirannmayiim Lakssmiim Jaatavedo Ma Aavaha ||1||

Hirannya-Varnnaam - Golden Color
Harinniim - Golden Image, Female Dear signifying Beauty
Suvarnna-Rajata-Srajaam - Adorned with gold and silver Garlands

Candraam - Like the Moon
Hirannmayiim - Golden
Lakssmiim - Devi Lakshmi
Jaatavedo - Refers to Agni, in the form of sacrificial Fire
Ma - To me or For me
Aavaha - Bringing, What Bears or Conveys, Invoke

1.1 The one who is like a golden hued doe who simmers like a necklace of Gold
2.1 The one who appears with a moon like luster that Goddess Lakshmi invoke her in me, O Agni (Lord of Fire)

Taam Ma Aavaha Jaatavedo Lakssmiim-Anapagaaminiim |
Yasyaam Hirannyam Vindeyam Gaam-Ashvam Purussaan-Aham ||2||

Taam - signifying That Lakshmi
Ma - To me or For me
Aavaha - Bringing, What Bears or Conveys, Invoke
Jaatavedo - Refers to Agni, in the form of sacrificial Fire
Lakssmiim-Anapagaaminiim - The Lakshmi Who does not Go Away

Yasyaam - Whose, By Whose
Hirannyam - Golden, Made of Gold
Vindeyam - will be obtained
Gaam-Ashvam - Cattle and Horses
Purussaan-Aham -I [will obtain] Progeny and Servants
By calling that Lakshmi Devi, may i become possessor Gold, Cow, Horse, Children, Friends and Servants

2.1 Invoke in me O, Agni, Goddess Lakshmi, who is inseparable
2.2 With whose golden support I can acquire horse and men

Ashva-Puurvaam Ratha-Madhyaam Hastinaada-Prabodhiniim |
Shriyam Deviim-Upahvaye Shriirmaa Devii Jussataam ||3||

Ashva-Puurvaam - Horses in the lead
Ratha-Madhyaam - Chariots in the middle
Hastinaada-Prabodhiniim - Followed by trumpeting elephants (Hasti - elephant, naada - sound)

Shriyam - Embodiment of Sri
Deviim-Upahvaye - Invoke the Devi Nearer (Upahvaye - To Call Near, Invite)
Shriirmaa - [The Devi of] Prosperity [become pleased] with me
Shrii - Prosperity, Good Fortune / Maa - On Me
Devii - Devi Lakshmi
Jussataam - Come near me

3.1 With horse in front, chariot in the middle surrounded by tranquil elephants
3.2 Radiant Goddess come near me connect me to the divine grace

Kaam So-Smitaam Hirannya-Praakaaraam-Aardraam Jvalantiim Trptaam Tarpayantiim |
Padme Sthitaam Padma-Varnnaam Taam-Iho[a-u]pahvaye Shriyam ||4||

Kaam - Who is
So-Smitaam - Having a [Beautiful] smile
Hirannya-Praakaaraam-Aardraam - Enclosed by a Soft Golden [Glow]
Hirannya - Golden, Made of Gold / Praakaara - A Wall, Enclosure, Fence
Aardraam - Wet, Moist, Soft
Jvalantiim - Glowing
Trptaam - Satisfied
Tarpayantiim - Which Satisfies

Padme - In the Lotus
Sthitaam - Who Abides
Padma-Varnnaam - Color of Lotus
Taam - That
Iho - In the Place, Here, Near me
upahvaye - To Call Near, Invite
Taam-Iho[a-u]pahvaye - Invoke Her Here
Shriyam - Embodiment of Sri

4.1 One who's golden smiling ways saturates our burning wishes with fulfillment
4.2 The one who is seated on a Lotus and is like a lotus unfold thy opulence onto me

Candraam Prabhaasaam Yashasaa Jvalantiim Shriyam Loke Deva-Jussttaam-Udaaraam |
Taam Padminiim-Iim Sharannam-Aham Prapadye-[A]lakssmiir-Me Nashyataam Tvaam Vrnne ||5|| 

Candraam - Like the Moon
Prabhaasaam - Splendour, Beauty
Yashasaa - Honour, Glory, Fame, Renown
Jvalantiim - Glowing, Inflammable, Combustible
Shriyam - Embodiment of Sri
Loke - In all the worlds
Deva-Jussttaam-Udaaraam - Who is worshipped by Devas and Who is Noble
Deva - Deva, God / Jussttaam - Worshipped / Udaaraam - Noble

Taam - That Lakshmi
Padminiim - Who Abides in the Lotus
Sharannam-Aham Prapadye - I take refuge
[A]lakssmiir - Poverty, Distress, Evil Fortune, Bad Luck
Me - My
Nashyataam - Will be destroyed (May my poverty be destroyed)
Tvaam - You
Vrnne - By Your Grace
[A]lakssmiir-Me Nashyataam Tvaam Vrnne - May she destroys all my misfortunes

5.1 The moon brightens due to thy blazing fame the beauty of the world is enriched by thy generosity
5.2 Unto the lotus like presence, i seek refuge, I pray that my misfortunes are destroyed

Aaditya-Varnne Tapaso[a-A]dhi-Jaato Vanaspatis-Tava Vrksso[ah-A]tha Bilvah |
Tasya Phalaani Tapasaa-Nudantu Maaya-Antaraayaashca Baahyaa Alakssmiih ||6||

Aaditya-Varnne - Color of Sun (Aaditya - Sun God / Varnne - Color)
Tapaso[a-A]dhi-Jaato - Born from Tapas
Tapas - Austerity, Penance / Adhi - From above, From / Jaato - Born, Brought into Existence By
Vanaspatis-Tava - Your [Tapas is like a] Huge Tree (Vanaspati - A Large Tree / Tava - Your)
Vrksso[ah-A]tha - [Your Tapas] Indeed [is like a Sacred Bilva] Tree
Vrkssa - Any Tree bearing flowers and fruits / Atha - Indeed, Certainly
Bilvah - Bilva Tree

Tasya - That
Phalaani - Fruit of [that Tree]
Tapasaa-Nudantu - [Fruit of that] Tapas will Drive Away
Tapas - Austerity, Penance / Nuda - Pushing, Driving Away, Removing
Maaya-Antaraayaashca - The Ignorance and Delusion Within
Maaya - Illusion, Delusion, Ignorance / Antar - Within, In the Interior
Baahyaa - Outer, Exterior
Alakssmiih - Evil Fortune, Distress, Poverty, elder sister of Devi Lakshmi

6.1 One who is sun-like warmth gave to the forest-gods, a tree like the Bilva
6.2 Fruit of action are due to thy warm benevolence, protect me from external illusion and hold back my misfortunes

Upaitu Maam Deva-Sakhah Kiirtish-Ca Manninaa Saha |
Praadurbhuuto[ah-A]smi Raassttre-[A]smin Kiirtim-Rddhim Dadaatu Me ||7||

Upaitu - Come Near [me]
Upa - Near to / Eta - Come Near, Approached
Maam - Me
Deva-Sakhah - The Companions of Gods
Deva - Deva, God / Sakhah - Friend, Companion
Kiirtish - Fame, Renown, Glory
Ca - And
Manninaa  - Jewels
Saha - With

Praadurbhuuto[ah-A]smi - [Let] me [be] Reborn
Raassttre-[A]smin - In the Realm [of Sri]
Kiirtim-Rddhim - Glory [Inner Prosperity] and Outer Prosperity
Dadaatu  - Grant
Me - To Me

7.1 Come over to me divine companion bear your glory onto me
7.2 O, first among those in the land, bestow thy glory unto me

Kssut-Pipaasaa-Malaam Jyesstthaam-Alakssmiim Naashayaamy-Aham |
Abhuutim-Asmrddhim Ca Sarvaam Nirnnuda Me Grhaat ||8|| 

Kssut-Pipaasaa-Malaam - Hunger, Thirst and Impurity
Jyesstthaam-Alakssmiim - 
Jyessttha - Elder / Alakssmiim - Evil Fortune, Distress, Poverty, elder sister of Devi Lakshmi
Naashayaamy-Aham - Destroy My

Abhuutim-Asamrddhim - Wretchedness and ill-Fortune
Ca - And, Also sometimes only fills a gap
Sarvaam - All
Nirnnuda - Push Away, Drive Away
Me - To Me
Grhaat - From my House

8.1 Release me from the trap of hunger, stigma and above all misfortune
8.2 Drive away all obstacles to prosperity from my abode 

Gandha-Dvaaraam Duraadharssaam Nitya-Pussttaam Kariissinniim |
Iishvariing Sarva-Bhuutaanaam Taam-Iho[a-u]pahvaye Shriyam || 9 |
 
Gandha-Dvaaraam - Source of all Fragrances
Duraadharssaam - Difficult to Approach
Nitya-Pussttaam - Always Filled with Abundance
Kariissinniim - A Region Abounding in Dung signifying that She leaves a Residue of Abundance

Iishvariing - Ruling Powder
Sarva-Bhuutaanaam  - In All Beings
Taam-Iho[a-u]pahvaye  - Invoke Her Here
Shriyam - Embodiment of Sri

9.1 Thy fragrant boons are supreme, giving everlasting beauty
9.2 Divine Deity of all beings, infold thy opulence onto me

Manash Kaamam-Aakuutim Vaacah Satyam-Ashiimahi |
Pashuunaam Ruupam-Annasya Mayi Shriih Shrayataam Yashah ||10||

 
Manasah - Mind, Heart
Kaamam-Aakuutim - [My Heart] Truly Yearns [for Her]
Vaacah - Word, Speech
Satyam-Ashiimahi - [My Words] Truly Tries to Reach [Her]

Pashuunaam - Cattle
Ruupam-Annasya - Beauty and Food
Mayi - In Me
Shriih - Prosperity, Welfare, Good Fortune, Auspiciousness
Shrayataam - Take Refuge signifying To Abide
Yashah - Honour, Glory, Fame, Renown

10.1 Make my prayers for material desires come true
10.2 In the form of cattle and food, Give me thy glorious protection  

Kardamena Prajaa-Bhuutaa Mayi Sambhava Kardama |
Shriyam Vaasaya Me Kule Maataram Padma-Maaliniim ||11||


Kardamena - By Earth (represented by Mud)
Prajaa-Bhuutaa - 
Prajaa - Offspring, Descendent, People, Race, Mankind
Bhuuta - Existing
Mayi - In Me
Sambhava - Being or Coming Together, Meeting, Union, Cohabit
Kardama - Sage Kardama, Son of Devi Lakshmi
 
Shriyam - Embodiment of Sri
Vaasaya - Dwell, Live
Me - To Me
Kule - In my Family
Maataram - Mother
Padma-Maaliniim- Encircled by Lotus

11.1 O. Mother of all the living offspring of Sage Kardama, bear me like your son Kardama
11.2 May thy prosperity reside in my adobe, O, Mother who is adorned with Lotuses

Aapah Srjantu Snigdhaani Cikliita Vasa Me Grhe |
Ni Ca Deviim Maataram Shriyam Vaasaya Me Kule ||12||


Aapah - Water
Srjantu - Creates
Snigdhaani - Loveliness
Cikliita - Moisture, also a Son of Devi Lakshmi
Vasa - Dwelling, Residence
Me - To Me
Grhe - In [my] House

Ni - In, Into, Within
Ca - And, Also, sometimes only fills a gap
Deviim - Devi Lakshmi
Maataram - Mother
Shriyam - Embodiment of Sri
Vaasaya - Dwell, Live
Me - To Me
Kule - In my Family

12.1 O, one who has a peaceful descendant like Ciklita, resides in my house
12.2 O, mother Goddess who serves all the lowborn, make your opulent home in my family


To be continued...



No comments:

Post a Comment